bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ तृतीयो ज्वरातिसाराधिकारः 3
http://bloggers-problem-rajeev.blogspot.com/2015/07/3.html
Saturday, 11 July 2015. अथ तृतीयो ज्वरातिसाराधिकारः 3. ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक. तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः 1. ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक. न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः 2. अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः 3. लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः. समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत 4. लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु. उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम 5. Subscribe to: Post Comments (Atom). आवश्यक सूचना. अथ कर्पूर...अथ गì...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ द्वितीयोऽतिसाराधिकारः 2
http://bloggers-problem-rajeev.blogspot.com/2015/07/2.html
Saturday, 11 July 2015. अथ द्वितीयोऽतिसाराधिकारः 2. गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः. विरूद्धाध्यशनाजीणैर्विषमैश्चापि भोजनैः 1. स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः. शोकदुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्ययैः 2. जलाभिरमणैर्वेगविघातैः कृमिदोषतः. नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते 3. हृन्नाभिपार्श्वोदरकुक्षितोदगात्रावसादा निलसन्निरोधाः. आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः. दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान. धान्याम्बुभ्यां श&#...मुस्तोदीच्यश...हितं लङ्घ...कार्...
theword-creator.blogspot.com
Meditate, meditate, meditate in rememmbrance of Him, and find Peace: Some Important Things to know about ....
http://theword-creator.blogspot.com/2012/06/some-important-things-to-know-about.html
Monday, June 18, 2012. Some Important Things to know about . These things defined here are taken from my previous blogs to make the clear understanding of what they actually are. YOUR MIND AS NIRANJAN. Kal does not usually manifest in the lower worlds except as individual mind. He can be seen as himself by those who are coming from above, but not by those who come from below. As far as the individual is concerned, the Negative Power is his mind and his mind is the Negative Power. KAL TROUBLE THSE JIVAS.
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ पञ्चमं दिनचर्यादिप्रकरणम 5
http://bloggers-problem-rajeev.blogspot.com/2015/07/5_13.html
Monday, 13 July 2015. अथ पञ्चमं दिनचर्यादिप्रकरणम 5. भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः 1. नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः. हंससारसकारंडचक्रवाकादिसेवितः 2. शशवाराहमहिषरुरुरोहिकुलाकुलः. प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः 3. अनेकशालिकेदारकदलीक्षुविभूषितः. अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान 4. आकाशसम उच्चश्च स्वल्पपानीयपादपः. शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः 5. हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः. बहूदकनगोऽनूपः कफमारुतरोगवान्. दर्शनं स्पर्शनं कार्...स्वमाननं घí...आयुषî...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - A
http://bloggers-problem-rajeev.blogspot.com/2015/07/8-a.html
Saturday, 11 July 2015. अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - A. यतः समस्तरोगाणां ज्वरो राजेति विश्रुतः. अतो ज्वराधिकारोऽत्र प्रथमं लिख्यते मया 1. दक्षापमानसंक्रुद्धरुद्र निःश्वाससम्भवः. ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः 2. मिथ्याऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः. बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः3. श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः. अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे 5. यथर्त्तुपक्वपानीयं पिवेत...विनाऽपि भेषजैर्...न तु पथ्यविह...परिषí...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ षष्ठं मिश्रप्रकरणम 6
http://bloggers-problem-rajeev.blogspot.com/2015/07/6_13.html
Monday, 13 July 2015. अथ षष्ठं मिश्रप्रकरणम 6. रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता. रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते 1. ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः. मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः 2. कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे. कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः 3. कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः. कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम 4. रोगारम्भकदोषस्य प्रकोपादुपजायते. जातमात्रश्चिकित्स्यः स्य...ततः कर्म भिषक पश्चाज्...अप्यौषधविधì...भेषजæ...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ द्वितीयं भेषजविधानप्रकरणम 2
http://bloggers-problem-rajeev.blogspot.com/2015/07/2_11.html
Saturday, 11 July 2015. अथ द्वितीयं भेषजविधानप्रकरणम 2. स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ. ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम 1. अहतात्तत्क्षणाकृष्टाद द्रव्यात्क्षुण्णात्समुद्भवेत. वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते 2. कुडवं चूर्णितं द्रव्यं क्षिप्तञ्च द्विगुणे जले. अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः 3. आदाय शुष्कद्र व्यंवा स्वरसानामसंभवे. जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते 4. द्रव्यमाद्ररं! सितां गुडं समं दद्याद द्रव...अत्यन्तशुष्कं यद द...तत्स्याच&...चूर्...
theword-creator.blogspot.com
Meditate, meditate, meditate in rememmbrance of Him, and find Peace: June 2012
http://theword-creator.blogspot.com/2012_06_01_archive.html
Tuesday, June 26, 2012. Can You Answer These Questions. Dear Brothers and Sisters i want to ask you a few questions and request you to please answer them in the comment box or email. These questions are :. 1 Are we born to die? 2 What is Enlightenment and how to be Enlightened? 3 What is the difference between a normal and an enlightened soul? 4 What happens after Death? 5 Is it possible to be free from birth-death cycle? 6 How humans are superior then other living beings? Wednesday, June 20, 2012. First...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - B
http://bloggers-problem-rajeev.blogspot.com/2015/07/8-b.html
Saturday, 11 July 2015. अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - B. अथ ज्वरिणोऽन्नदानसमयस्तत्र चरकः. क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च. काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः 207. आमे पाकं गते नॄणां यदा भोजनलालसा. भवेत्काले ह्यकाले वा सोऽन्नकाल उदाहृतः 208. सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत. वेगापायेऽन्यथा तद्धिज्वरवेगाभिवर्द्धनम 209. ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः. अरोचकास्यवैरस्यमलपूतिप्रसेकहृत 212. मांसार्थं मांससात्म...सारसक्रौञ्चशिखि...गुरूष्णत्...तदैतेऽप&#...निम...
bloggers-problem-rajeev.blogspot.com
आयुर्वेदिक जङी बूटियां: अथ पञ्चमं पञ्चकर्मविधिप्रकरणम 5
http://bloggers-problem-rajeev.blogspot.com/2015/07/5_74.html
Saturday, 11 July 2015. अथ पञ्चमं पञ्चकर्मविधिप्रकरणम 5. प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम. एतानि पञ्चकर्माणि निरूहो नावनं तथा 1. शरत्काले वसन्ते च प्रावृट्काले च देहिनाम. वमनं रेचनं चैव कारयेत्कुशलो भिषक 2. बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम. तथा वमनसात्म्यञ्च धीरचित्तञ्च वामयेत 3. विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे. हृद्रोगे कुष्ठवीसर्पमेहाजीर्णभ्रमेषु च 4. विदारिकाऽपचीकासश्वासपीनसवृद्धिषु. मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक 6. क्वाथपाने नवप्रस्था ज...अर्द्धत्रयोदशपल...कल्कचूर&#...मध्...